अक्षौहिणी _akṣauhiṇī

अक्षौहिणी _akṣauhiṇī
अक्षौहिणी [ऊहः समूहः संविकल्पज्ञानं वा सो$स्यामस्ति इनि, अक्षाणां रथानां सर्वेषामिन्द्रियाणां वा ऊहिनी; णत्वं वृद्धिश्च P.VI I.89 Vārt.] A large army consisting of 2187 chariots, as many elephants, 6561 horse, and 1935 foot. अक्षौहिणी = 1 अनीकिन्यः. अनीकिनी = 3 चम्वः. चमूः = 3 पृतनाः. पृतना = 3 वाहिन्यः. वाहिनी = 3 गणाः. गण = 3 गुल्माः. गुल्मः = 3 सेनामुखानि. सेनामुखम् = 3 पत्तयः. पत्तिः = 1 रथः + 1 हस्ती + 3 अश्वाः + 4 पदातयः. cf. एकेभैकरथा त्र्यश्वा पत्तिः पञ्चपदातिका । पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् ॥ सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः । अनीकिनी दशानीकिन्यक्षौहिणी ...... ॥

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем написать курсовую

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”